Declension table of ?viśvaṅkarā

Deva

FeminineSingularDualPlural
Nominativeviśvaṅkarā viśvaṅkare viśvaṅkarāḥ
Vocativeviśvaṅkare viśvaṅkare viśvaṅkarāḥ
Accusativeviśvaṅkarām viśvaṅkare viśvaṅkarāḥ
Instrumentalviśvaṅkarayā viśvaṅkarābhyām viśvaṅkarābhiḥ
Dativeviśvaṅkarāyai viśvaṅkarābhyām viśvaṅkarābhyaḥ
Ablativeviśvaṅkarāyāḥ viśvaṅkarābhyām viśvaṅkarābhyaḥ
Genitiveviśvaṅkarāyāḥ viśvaṅkarayoḥ viśvaṅkarāṇām
Locativeviśvaṅkarāyām viśvaṅkarayoḥ viśvaṅkarāsu

Adverb -viśvaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria