Declension table of ?viśuddhimat

Deva

MasculineSingularDualPlural
Nominativeviśuddhimān viśuddhimantau viśuddhimantaḥ
Vocativeviśuddhiman viśuddhimantau viśuddhimantaḥ
Accusativeviśuddhimantam viśuddhimantau viśuddhimataḥ
Instrumentalviśuddhimatā viśuddhimadbhyām viśuddhimadbhiḥ
Dativeviśuddhimate viśuddhimadbhyām viśuddhimadbhyaḥ
Ablativeviśuddhimataḥ viśuddhimadbhyām viśuddhimadbhyaḥ
Genitiveviśuddhimataḥ viśuddhimatoḥ viśuddhimatām
Locativeviśuddhimati viśuddhimatoḥ viśuddhimatsu

Compound viśuddhimat -

Adverb -viśuddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria