Declension table of ?viśuddhasattvapradhānā

Deva

FeminineSingularDualPlural
Nominativeviśuddhasattvapradhānā viśuddhasattvapradhāne viśuddhasattvapradhānāḥ
Vocativeviśuddhasattvapradhāne viśuddhasattvapradhāne viśuddhasattvapradhānāḥ
Accusativeviśuddhasattvapradhānām viśuddhasattvapradhāne viśuddhasattvapradhānāḥ
Instrumentalviśuddhasattvapradhānayā viśuddhasattvapradhānābhyām viśuddhasattvapradhānābhiḥ
Dativeviśuddhasattvapradhānāyai viśuddhasattvapradhānābhyām viśuddhasattvapradhānābhyaḥ
Ablativeviśuddhasattvapradhānāyāḥ viśuddhasattvapradhānābhyām viśuddhasattvapradhānābhyaḥ
Genitiveviśuddhasattvapradhānāyāḥ viśuddhasattvapradhānayoḥ viśuddhasattvapradhānānām
Locativeviśuddhasattvapradhānāyām viśuddhasattvapradhānayoḥ viśuddhasattvapradhānāsu

Adverb -viśuddhasattvapradhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria