Declension table of ?viśuddhasattvapradhāna

Deva

MasculineSingularDualPlural
Nominativeviśuddhasattvapradhānaḥ viśuddhasattvapradhānau viśuddhasattvapradhānāḥ
Vocativeviśuddhasattvapradhāna viśuddhasattvapradhānau viśuddhasattvapradhānāḥ
Accusativeviśuddhasattvapradhānam viśuddhasattvapradhānau viśuddhasattvapradhānān
Instrumentalviśuddhasattvapradhānena viśuddhasattvapradhānābhyām viśuddhasattvapradhānaiḥ viśuddhasattvapradhānebhiḥ
Dativeviśuddhasattvapradhānāya viśuddhasattvapradhānābhyām viśuddhasattvapradhānebhyaḥ
Ablativeviśuddhasattvapradhānāt viśuddhasattvapradhānābhyām viśuddhasattvapradhānebhyaḥ
Genitiveviśuddhasattvapradhānasya viśuddhasattvapradhānayoḥ viśuddhasattvapradhānānām
Locativeviśuddhasattvapradhāne viśuddhasattvapradhānayoḥ viśuddhasattvapradhāneṣu

Compound viśuddhasattvapradhāna -

Adverb -viśuddhasattvapradhānam -viśuddhasattvapradhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria