Declension table of ?viśuddhasattva

Deva

NeuterSingularDualPlural
Nominativeviśuddhasattvam viśuddhasattve viśuddhasattvāni
Vocativeviśuddhasattva viśuddhasattve viśuddhasattvāni
Accusativeviśuddhasattvam viśuddhasattve viśuddhasattvāni
Instrumentalviśuddhasattvena viśuddhasattvābhyām viśuddhasattvaiḥ
Dativeviśuddhasattvāya viśuddhasattvābhyām viśuddhasattvebhyaḥ
Ablativeviśuddhasattvāt viśuddhasattvābhyām viśuddhasattvebhyaḥ
Genitiveviśuddhasattvasya viśuddhasattvayoḥ viśuddhasattvānām
Locativeviśuddhasattve viśuddhasattvayoḥ viśuddhasattveṣu

Compound viśuddhasattva -

Adverb -viśuddhasattvam -viśuddhasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria