Declension table of ?viśuddhamanasā

Deva

FeminineSingularDualPlural
Nominativeviśuddhamanasā viśuddhamanase viśuddhamanasāḥ
Vocativeviśuddhamanase viśuddhamanase viśuddhamanasāḥ
Accusativeviśuddhamanasām viśuddhamanase viśuddhamanasāḥ
Instrumentalviśuddhamanasayā viśuddhamanasābhyām viśuddhamanasābhiḥ
Dativeviśuddhamanasāyai viśuddhamanasābhyām viśuddhamanasābhyaḥ
Ablativeviśuddhamanasāyāḥ viśuddhamanasābhyām viśuddhamanasābhyaḥ
Genitiveviśuddhamanasāyāḥ viśuddhamanasayoḥ viśuddhamanasānām
Locativeviśuddhamanasāyām viśuddhamanasayoḥ viśuddhamanasāsu

Adverb -viśuddhamanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria