Declension table of ?viśuṣka

Deva

NeuterSingularDualPlural
Nominativeviśuṣkam viśuṣke viśuṣkāṇi
Vocativeviśuṣka viśuṣke viśuṣkāṇi
Accusativeviśuṣkam viśuṣke viśuṣkāṇi
Instrumentalviśuṣkeṇa viśuṣkābhyām viśuṣkaiḥ
Dativeviśuṣkāya viśuṣkābhyām viśuṣkebhyaḥ
Ablativeviśuṣkāt viśuṣkābhyām viśuṣkebhyaḥ
Genitiveviśuṣkasya viśuṣkayoḥ viśuṣkāṇām
Locativeviśuṣke viśuṣkayoḥ viśuṣkeṣu

Compound viśuṣka -

Adverb -viśuṣkam -viśuṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria