Declension table of ?viśrutadeva

Deva

MasculineSingularDualPlural
Nominativeviśrutadevaḥ viśrutadevau viśrutadevāḥ
Vocativeviśrutadeva viśrutadevau viśrutadevāḥ
Accusativeviśrutadevam viśrutadevau viśrutadevān
Instrumentalviśrutadevena viśrutadevābhyām viśrutadevaiḥ viśrutadevebhiḥ
Dativeviśrutadevāya viśrutadevābhyām viśrutadevebhyaḥ
Ablativeviśrutadevāt viśrutadevābhyām viśrutadevebhyaḥ
Genitiveviśrutadevasya viśrutadevayoḥ viśrutadevānām
Locativeviśrutadeve viśrutadevayoḥ viśrutadeveṣu

Compound viśrutadeva -

Adverb -viśrutadevam -viśrutadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria