Declension table of ?viśrambhitavya

Deva

NeuterSingularDualPlural
Nominativeviśrambhitavyam viśrambhitavye viśrambhitavyāni
Vocativeviśrambhitavya viśrambhitavye viśrambhitavyāni
Accusativeviśrambhitavyam viśrambhitavye viśrambhitavyāni
Instrumentalviśrambhitavyena viśrambhitavyābhyām viśrambhitavyaiḥ
Dativeviśrambhitavyāya viśrambhitavyābhyām viśrambhitavyebhyaḥ
Ablativeviśrambhitavyāt viśrambhitavyābhyām viśrambhitavyebhyaḥ
Genitiveviśrambhitavyasya viśrambhitavyayoḥ viśrambhitavyānām
Locativeviśrambhitavye viśrambhitavyayoḥ viśrambhitavyeṣu

Compound viśrambhitavya -

Adverb -viśrambhitavyam -viśrambhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria