Declension table of ?viśrabdhapralāpinī

Deva

FeminineSingularDualPlural
Nominativeviśrabdhapralāpinī viśrabdhapralāpinyau viśrabdhapralāpinyaḥ
Vocativeviśrabdhapralāpini viśrabdhapralāpinyau viśrabdhapralāpinyaḥ
Accusativeviśrabdhapralāpinīm viśrabdhapralāpinyau viśrabdhapralāpinīḥ
Instrumentalviśrabdhapralāpinyā viśrabdhapralāpinībhyām viśrabdhapralāpinībhiḥ
Dativeviśrabdhapralāpinyai viśrabdhapralāpinībhyām viśrabdhapralāpinībhyaḥ
Ablativeviśrabdhapralāpinyāḥ viśrabdhapralāpinībhyām viśrabdhapralāpinībhyaḥ
Genitiveviśrabdhapralāpinyāḥ viśrabdhapralāpinyoḥ viśrabdhapralāpinīnām
Locativeviśrabdhapralāpinyām viśrabdhapralāpinyoḥ viśrabdhapralāpinīṣu

Compound viśrabdhapralāpini - viśrabdhapralāpinī -

Adverb -viśrabdhapralāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria