Declension table of ?viśrāva

Deva

MasculineSingularDualPlural
Nominativeviśrāvaḥ viśrāvau viśrāvāḥ
Vocativeviśrāva viśrāvau viśrāvāḥ
Accusativeviśrāvam viśrāvau viśrāvān
Instrumentalviśrāveṇa viśrāvābhyām viśrāvaiḥ viśrāvebhiḥ
Dativeviśrāvāya viśrāvābhyām viśrāvebhyaḥ
Ablativeviśrāvāt viśrāvābhyām viśrāvebhyaḥ
Genitiveviśrāvasya viśrāvayoḥ viśrāvāṇām
Locativeviśrāve viśrāvayoḥ viśrāveṣu

Compound viśrāva -

Adverb -viśrāvam -viśrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria