Declension table of ?viśrāntivarman

Deva

MasculineSingularDualPlural
Nominativeviśrāntivarmā viśrāntivarmāṇau viśrāntivarmāṇaḥ
Vocativeviśrāntivarman viśrāntivarmāṇau viśrāntivarmāṇaḥ
Accusativeviśrāntivarmāṇam viśrāntivarmāṇau viśrāntivarmaṇaḥ
Instrumentalviśrāntivarmaṇā viśrāntivarmabhyām viśrāntivarmabhiḥ
Dativeviśrāntivarmaṇe viśrāntivarmabhyām viśrāntivarmabhyaḥ
Ablativeviśrāntivarmaṇaḥ viśrāntivarmabhyām viśrāntivarmabhyaḥ
Genitiveviśrāntivarmaṇaḥ viśrāntivarmaṇoḥ viśrāntivarmaṇām
Locativeviśrāntivarmaṇi viśrāntivarmaṇoḥ viśrāntivarmasu

Compound viśrāntivarma -

Adverb -viśrāntivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria