Declension table of ?viśrāntimat

Deva

NeuterSingularDualPlural
Nominativeviśrāntimat viśrāntimantī viśrāntimatī viśrāntimanti
Vocativeviśrāntimat viśrāntimantī viśrāntimatī viśrāntimanti
Accusativeviśrāntimat viśrāntimantī viśrāntimatī viśrāntimanti
Instrumentalviśrāntimatā viśrāntimadbhyām viśrāntimadbhiḥ
Dativeviśrāntimate viśrāntimadbhyām viśrāntimadbhyaḥ
Ablativeviśrāntimataḥ viśrāntimadbhyām viśrāntimadbhyaḥ
Genitiveviśrāntimataḥ viśrāntimatoḥ viśrāntimatām
Locativeviśrāntimati viśrāntimatoḥ viśrāntimatsu

Adverb -viśrāntimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria