Declension table of ?viśrāntikṛt

Deva

MasculineSingularDualPlural
Nominativeviśrāntikṛt viśrāntikṛtau viśrāntikṛtaḥ
Vocativeviśrāntikṛt viśrāntikṛtau viśrāntikṛtaḥ
Accusativeviśrāntikṛtam viśrāntikṛtau viśrāntikṛtaḥ
Instrumentalviśrāntikṛtā viśrāntikṛdbhyām viśrāntikṛdbhiḥ
Dativeviśrāntikṛte viśrāntikṛdbhyām viśrāntikṛdbhyaḥ
Ablativeviśrāntikṛtaḥ viśrāntikṛdbhyām viśrāntikṛdbhyaḥ
Genitiveviśrāntikṛtaḥ viśrāntikṛtoḥ viśrāntikṛtām
Locativeviśrāntikṛti viśrāntikṛtoḥ viśrāntikṛtsu

Compound viśrāntikṛt -

Adverb -viśrāntikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria