Declension table of ?viśrāntavigrahakathā

Deva

FeminineSingularDualPlural
Nominativeviśrāntavigrahakathā viśrāntavigrahakathe viśrāntavigrahakathāḥ
Vocativeviśrāntavigrahakathe viśrāntavigrahakathe viśrāntavigrahakathāḥ
Accusativeviśrāntavigrahakathām viśrāntavigrahakathe viśrāntavigrahakathāḥ
Instrumentalviśrāntavigrahakathayā viśrāntavigrahakathābhyām viśrāntavigrahakathābhiḥ
Dativeviśrāntavigrahakathāyai viśrāntavigrahakathābhyām viśrāntavigrahakathābhyaḥ
Ablativeviśrāntavigrahakathāyāḥ viśrāntavigrahakathābhyām viśrāntavigrahakathābhyaḥ
Genitiveviśrāntavigrahakathāyāḥ viśrāntavigrahakathayoḥ viśrāntavigrahakathānām
Locativeviśrāntavigrahakathāyām viśrāntavigrahakathayoḥ viśrāntavigrahakathāsu

Adverb -viśrāntavigrahakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria