Declension table of ?viśrāntavigrahakatha

Deva

MasculineSingularDualPlural
Nominativeviśrāntavigrahakathaḥ viśrāntavigrahakathau viśrāntavigrahakathāḥ
Vocativeviśrāntavigrahakatha viśrāntavigrahakathau viśrāntavigrahakathāḥ
Accusativeviśrāntavigrahakatham viśrāntavigrahakathau viśrāntavigrahakathān
Instrumentalviśrāntavigrahakathena viśrāntavigrahakathābhyām viśrāntavigrahakathaiḥ viśrāntavigrahakathebhiḥ
Dativeviśrāntavigrahakathāya viśrāntavigrahakathābhyām viśrāntavigrahakathebhyaḥ
Ablativeviśrāntavigrahakathāt viśrāntavigrahakathābhyām viśrāntavigrahakathebhyaḥ
Genitiveviśrāntavigrahakathasya viśrāntavigrahakathayoḥ viśrāntavigrahakathānām
Locativeviśrāntavigrahakathe viśrāntavigrahakathayoḥ viśrāntavigrahakatheṣu

Compound viśrāntavigrahakatha -

Adverb -viśrāntavigrahakatham -viśrāntavigrahakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria