Declension table of ?viśrāntakatha

Deva

NeuterSingularDualPlural
Nominativeviśrāntakatham viśrāntakathe viśrāntakathāni
Vocativeviśrāntakatha viśrāntakathe viśrāntakathāni
Accusativeviśrāntakatham viśrāntakathe viśrāntakathāni
Instrumentalviśrāntakathena viśrāntakathābhyām viśrāntakathaiḥ
Dativeviśrāntakathāya viśrāntakathābhyām viśrāntakathebhyaḥ
Ablativeviśrāntakathāt viśrāntakathābhyām viśrāntakathebhyaḥ
Genitiveviśrāntakathasya viśrāntakathayoḥ viśrāntakathānām
Locativeviśrāntakathe viśrāntakathayoḥ viśrāntakatheṣu

Compound viśrāntakatha -

Adverb -viśrāntakatham -viśrāntakathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria