Declension table of viśpati

Deva

MasculineSingularDualPlural
Nominativeviśpatiḥ viśpatī viśpatayaḥ
Vocativeviśpate viśpatī viśpatayaḥ
Accusativeviśpatim viśpatī viśpatīn
Instrumentalviśpatinā viśpatibhyām viśpatibhiḥ
Dativeviśpataye viśpatibhyām viśpatibhyaḥ
Ablativeviśpateḥ viśpatibhyām viśpatibhyaḥ
Genitiveviśpateḥ viśpatyoḥ viśpatīnām
Locativeviśpatau viśpatyoḥ viśpatiṣu

Compound viśpati -

Adverb -viśpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria