Declension table of ?viśobhagīna

Deva

MasculineSingularDualPlural
Nominativeviśobhagīnaḥ viśobhagīnau viśobhagīnāḥ
Vocativeviśobhagīna viśobhagīnau viśobhagīnāḥ
Accusativeviśobhagīnam viśobhagīnau viśobhagīnān
Instrumentalviśobhagīnena viśobhagīnābhyām viśobhagīnaiḥ viśobhagīnebhiḥ
Dativeviśobhagīnāya viśobhagīnābhyām viśobhagīnebhyaḥ
Ablativeviśobhagīnāt viśobhagīnābhyām viśobhagīnebhyaḥ
Genitiveviśobhagīnasya viśobhagīnayoḥ viśobhagīnānām
Locativeviśobhagīne viśobhagīnayoḥ viśobhagīneṣu

Compound viśobhagīna -

Adverb -viśobhagīnam -viśobhagīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria