Declension table of ?viśoṇitā

Deva

FeminineSingularDualPlural
Nominativeviśoṇitā viśoṇite viśoṇitāḥ
Vocativeviśoṇite viśoṇite viśoṇitāḥ
Accusativeviśoṇitām viśoṇite viśoṇitāḥ
Instrumentalviśoṇitayā viśoṇitābhyām viśoṇitābhiḥ
Dativeviśoṇitāyai viśoṇitābhyām viśoṇitābhyaḥ
Ablativeviśoṇitāyāḥ viśoṇitābhyām viśoṇitābhyaḥ
Genitiveviśoṇitāyāḥ viśoṇitayoḥ viśoṇitānām
Locativeviśoṇitāyām viśoṇitayoḥ viśoṇitāsu

Adverb -viśoṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria