Declension table of ?viśoṇita

Deva

MasculineSingularDualPlural
Nominativeviśoṇitaḥ viśoṇitau viśoṇitāḥ
Vocativeviśoṇita viśoṇitau viśoṇitāḥ
Accusativeviśoṇitam viśoṇitau viśoṇitān
Instrumentalviśoṇitena viśoṇitābhyām viśoṇitaiḥ viśoṇitebhiḥ
Dativeviśoṇitāya viśoṇitābhyām viśoṇitebhyaḥ
Ablativeviśoṇitāt viśoṇitābhyām viśoṇitebhyaḥ
Genitiveviśoṇitasya viśoṇitayoḥ viśoṇitānām
Locativeviśoṇite viśoṇitayoḥ viśoṇiteṣu

Compound viśoṇita -

Adverb -viśoṇitam -viśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria