Declension table of ?viśleṣitavakṣas

Deva

NeuterSingularDualPlural
Nominativeviśleṣitavakṣaḥ viśleṣitavakṣasī viśleṣitavakṣāṃsi
Vocativeviśleṣitavakṣaḥ viśleṣitavakṣasī viśleṣitavakṣāṃsi
Accusativeviśleṣitavakṣaḥ viśleṣitavakṣasī viśleṣitavakṣāṃsi
Instrumentalviśleṣitavakṣasā viśleṣitavakṣobhyām viśleṣitavakṣobhiḥ
Dativeviśleṣitavakṣase viśleṣitavakṣobhyām viśleṣitavakṣobhyaḥ
Ablativeviśleṣitavakṣasaḥ viśleṣitavakṣobhyām viśleṣitavakṣobhyaḥ
Genitiveviśleṣitavakṣasaḥ viśleṣitavakṣasoḥ viśleṣitavakṣasām
Locativeviśleṣitavakṣasi viśleṣitavakṣasoḥ viśleṣitavakṣaḥsu

Compound viśleṣitavakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria