Declension table of ?viśleṣiṇī

Deva

FeminineSingularDualPlural
Nominativeviśleṣiṇī viśleṣiṇyau viśleṣiṇyaḥ
Vocativeviśleṣiṇi viśleṣiṇyau viśleṣiṇyaḥ
Accusativeviśleṣiṇīm viśleṣiṇyau viśleṣiṇīḥ
Instrumentalviśleṣiṇyā viśleṣiṇībhyām viśleṣiṇībhiḥ
Dativeviśleṣiṇyai viśleṣiṇībhyām viśleṣiṇībhyaḥ
Ablativeviśleṣiṇyāḥ viśleṣiṇībhyām viśleṣiṇībhyaḥ
Genitiveviśleṣiṇyāḥ viśleṣiṇyoḥ viśleṣiṇīnām
Locativeviśleṣiṇyām viśleṣiṇyoḥ viśleṣiṇīṣu

Compound viśleṣiṇi - viśleṣiṇī -

Adverb -viśleṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria