Declension table of ?viśleṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviśleṣaṇā viśleṣaṇe viśleṣaṇāḥ
Vocativeviśleṣaṇe viśleṣaṇe viśleṣaṇāḥ
Accusativeviśleṣaṇām viśleṣaṇe viśleṣaṇāḥ
Instrumentalviśleṣaṇayā viśleṣaṇābhyām viśleṣaṇābhiḥ
Dativeviśleṣaṇāyai viśleṣaṇābhyām viśleṣaṇābhyaḥ
Ablativeviśleṣaṇāyāḥ viśleṣaṇābhyām viśleṣaṇābhyaḥ
Genitiveviśleṣaṇāyāḥ viśleṣaṇayoḥ viśleṣaṇānām
Locativeviśleṣaṇāyām viśleṣaṇayoḥ viśleṣaṇāsu

Adverb -viśleṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria