Declension table of ?viśiśramiṣu

Deva

MasculineSingularDualPlural
Nominativeviśiśramiṣuḥ viśiśramiṣū viśiśramiṣavaḥ
Vocativeviśiśramiṣo viśiśramiṣū viśiśramiṣavaḥ
Accusativeviśiśramiṣum viśiśramiṣū viśiśramiṣūn
Instrumentalviśiśramiṣuṇā viśiśramiṣubhyām viśiśramiṣubhiḥ
Dativeviśiśramiṣave viśiśramiṣubhyām viśiśramiṣubhyaḥ
Ablativeviśiśramiṣoḥ viśiśramiṣubhyām viśiśramiṣubhyaḥ
Genitiveviśiśramiṣoḥ viśiśramiṣvoḥ viśiśramiṣūṇām
Locativeviśiśramiṣau viśiśramiṣvoḥ viśiśramiṣuṣu

Compound viśiśramiṣu -

Adverb -viśiśramiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria