Declension table of ?viśīrṇapaṅkti

Deva

MasculineSingularDualPlural
Nominativeviśīrṇapaṅktiḥ viśīrṇapaṅktī viśīrṇapaṅktayaḥ
Vocativeviśīrṇapaṅkte viśīrṇapaṅktī viśīrṇapaṅktayaḥ
Accusativeviśīrṇapaṅktim viśīrṇapaṅktī viśīrṇapaṅktīn
Instrumentalviśīrṇapaṅktinā viśīrṇapaṅktibhyām viśīrṇapaṅktibhiḥ
Dativeviśīrṇapaṅktaye viśīrṇapaṅktibhyām viśīrṇapaṅktibhyaḥ
Ablativeviśīrṇapaṅkteḥ viśīrṇapaṅktibhyām viśīrṇapaṅktibhyaḥ
Genitiveviśīrṇapaṅkteḥ viśīrṇapaṅktyoḥ viśīrṇapaṅktīnām
Locativeviśīrṇapaṅktau viśīrṇapaṅktyoḥ viśīrṇapaṅktiṣu

Compound viśīrṇapaṅkti -

Adverb -viśīrṇapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria