Declension table of ?viśīlā

Deva

FeminineSingularDualPlural
Nominativeviśīlā viśīle viśīlāḥ
Vocativeviśīle viśīle viśīlāḥ
Accusativeviśīlām viśīle viśīlāḥ
Instrumentalviśīlayā viśīlābhyām viśīlābhiḥ
Dativeviśīlāyai viśīlābhyām viśīlābhyaḥ
Ablativeviśīlāyāḥ viśīlābhyām viśīlābhyaḥ
Genitiveviśīlāyāḥ viśīlayoḥ viśīlānām
Locativeviśīlāyām viśīlayoḥ viśīlāsu

Adverb -viśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria