Declension table of ?viśiṣṭayukta

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭayuktam viśiṣṭayukte viśiṣṭayuktāni
Vocativeviśiṣṭayukta viśiṣṭayukte viśiṣṭayuktāni
Accusativeviśiṣṭayuktam viśiṣṭayukte viśiṣṭayuktāni
Instrumentalviśiṣṭayuktena viśiṣṭayuktābhyām viśiṣṭayuktaiḥ
Dativeviśiṣṭayuktāya viśiṣṭayuktābhyām viśiṣṭayuktebhyaḥ
Ablativeviśiṣṭayuktāt viśiṣṭayuktābhyām viśiṣṭayuktebhyaḥ
Genitiveviśiṣṭayuktasya viśiṣṭayuktayoḥ viśiṣṭayuktānām
Locativeviśiṣṭayukte viśiṣṭayuktayoḥ viśiṣṭayukteṣu

Compound viśiṣṭayukta -

Adverb -viśiṣṭayuktam -viśiṣṭayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria