Declension table of ?viśiṣṭavarṇa

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭavarṇaḥ viśiṣṭavarṇau viśiṣṭavarṇāḥ
Vocativeviśiṣṭavarṇa viśiṣṭavarṇau viśiṣṭavarṇāḥ
Accusativeviśiṣṭavarṇam viśiṣṭavarṇau viśiṣṭavarṇān
Instrumentalviśiṣṭavarṇena viśiṣṭavarṇābhyām viśiṣṭavarṇaiḥ viśiṣṭavarṇebhiḥ
Dativeviśiṣṭavarṇāya viśiṣṭavarṇābhyām viśiṣṭavarṇebhyaḥ
Ablativeviśiṣṭavarṇāt viśiṣṭavarṇābhyām viśiṣṭavarṇebhyaḥ
Genitiveviśiṣṭavarṇasya viśiṣṭavarṇayoḥ viśiṣṭavarṇānām
Locativeviśiṣṭavarṇe viśiṣṭavarṇayoḥ viśiṣṭavarṇeṣu

Compound viśiṣṭavarṇa -

Adverb -viśiṣṭavarṇam -viśiṣṭavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria