Declension table of ?viśiṣṭatamā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭatamā viśiṣṭatame viśiṣṭatamāḥ
Vocativeviśiṣṭatame viśiṣṭatame viśiṣṭatamāḥ
Accusativeviśiṣṭatamām viśiṣṭatame viśiṣṭatamāḥ
Instrumentalviśiṣṭatamayā viśiṣṭatamābhyām viśiṣṭatamābhiḥ
Dativeviśiṣṭatamāyai viśiṣṭatamābhyām viśiṣṭatamābhyaḥ
Ablativeviśiṣṭatamāyāḥ viśiṣṭatamābhyām viśiṣṭatamābhyaḥ
Genitiveviśiṣṭatamāyāḥ viśiṣṭatamayoḥ viśiṣṭatamānām
Locativeviśiṣṭatamāyām viśiṣṭatamayoḥ viśiṣṭatamāsu

Adverb -viśiṣṭatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria