Declension table of ?viśiṣṭatama

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭatamam viśiṣṭatame viśiṣṭatamāni
Vocativeviśiṣṭatama viśiṣṭatame viśiṣṭatamāni
Accusativeviśiṣṭatamam viśiṣṭatame viśiṣṭatamāni
Instrumentalviśiṣṭatamena viśiṣṭatamābhyām viśiṣṭatamaiḥ
Dativeviśiṣṭatamāya viśiṣṭatamābhyām viśiṣṭatamebhyaḥ
Ablativeviśiṣṭatamāt viśiṣṭatamābhyām viśiṣṭatamebhyaḥ
Genitiveviśiṣṭatamasya viśiṣṭatamayoḥ viśiṣṭatamānām
Locativeviśiṣṭatame viśiṣṭatamayoḥ viśiṣṭatameṣu

Compound viśiṣṭatama -

Adverb -viśiṣṭatamam -viśiṣṭatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria