Declension table of ?viśiṣṭaliṅga

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭaliṅgam viśiṣṭaliṅge viśiṣṭaliṅgāni
Vocativeviśiṣṭaliṅga viśiṣṭaliṅge viśiṣṭaliṅgāni
Accusativeviśiṣṭaliṅgam viśiṣṭaliṅge viśiṣṭaliṅgāni
Instrumentalviśiṣṭaliṅgena viśiṣṭaliṅgābhyām viśiṣṭaliṅgaiḥ
Dativeviśiṣṭaliṅgāya viśiṣṭaliṅgābhyām viśiṣṭaliṅgebhyaḥ
Ablativeviśiṣṭaliṅgāt viśiṣṭaliṅgābhyām viśiṣṭaliṅgebhyaḥ
Genitiveviśiṣṭaliṅgasya viśiṣṭaliṅgayoḥ viśiṣṭaliṅgānām
Locativeviśiṣṭaliṅge viśiṣṭaliṅgayoḥ viśiṣṭaliṅgeṣu

Compound viśiṣṭaliṅga -

Adverb -viśiṣṭaliṅgam -viśiṣṭaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria