Declension table of ?viśiṣṭakula

Deva

NeuterSingularDualPlural
Nominativeviśiṣṭakulam viśiṣṭakule viśiṣṭakulāni
Vocativeviśiṣṭakula viśiṣṭakule viśiṣṭakulāni
Accusativeviśiṣṭakulam viśiṣṭakule viśiṣṭakulāni
Instrumentalviśiṣṭakulena viśiṣṭakulābhyām viśiṣṭakulaiḥ
Dativeviśiṣṭakulāya viśiṣṭakulābhyām viśiṣṭakulebhyaḥ
Ablativeviśiṣṭakulāt viśiṣṭakulābhyām viśiṣṭakulebhyaḥ
Genitiveviśiṣṭakulasya viśiṣṭakulayoḥ viśiṣṭakulānām
Locativeviśiṣṭakule viśiṣṭakulayoḥ viśiṣṭakuleṣu

Compound viśiṣṭakula -

Adverb -viśiṣṭakulam -viśiṣṭakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria