Declension table of ?viśiṣṭacārin

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭacārī viśiṣṭacāriṇau viśiṣṭacāriṇaḥ
Vocativeviśiṣṭacārin viśiṣṭacāriṇau viśiṣṭacāriṇaḥ
Accusativeviśiṣṭacāriṇam viśiṣṭacāriṇau viśiṣṭacāriṇaḥ
Instrumentalviśiṣṭacāriṇā viśiṣṭacāribhyām viśiṣṭacāribhiḥ
Dativeviśiṣṭacāriṇe viśiṣṭacāribhyām viśiṣṭacāribhyaḥ
Ablativeviśiṣṭacāriṇaḥ viśiṣṭacāribhyām viśiṣṭacāribhyaḥ
Genitiveviśiṣṭacāriṇaḥ viśiṣṭacāriṇoḥ viśiṣṭacāriṇām
Locativeviśiṣṭacāriṇi viśiṣṭacāriṇoḥ viśiṣṭacāriṣu

Compound viśiṣṭacāri -

Adverb -viśiṣṭacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria