Declension table of ?viśiṣṭā

Deva

FeminineSingularDualPlural
Nominativeviśiṣṭā viśiṣṭe viśiṣṭāḥ
Vocativeviśiṣṭe viśiṣṭe viśiṣṭāḥ
Accusativeviśiṣṭām viśiṣṭe viśiṣṭāḥ
Instrumentalviśiṣṭayā viśiṣṭābhyām viśiṣṭābhiḥ
Dativeviśiṣṭāyai viśiṣṭābhyām viśiṣṭābhyaḥ
Ablativeviśiṣṭāyāḥ viśiṣṭābhyām viśiṣṭābhyaḥ
Genitiveviśiṣṭāyāḥ viśiṣṭayoḥ viśiṣṭānām
Locativeviśiṣṭāyām viśiṣṭayoḥ viśiṣṭāsu

Adverb -viśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria