Declension table of viśeṣya

Deva

NeuterSingularDualPlural
Nominativeviśeṣyam viśeṣye viśeṣyāṇi
Vocativeviśeṣya viśeṣye viśeṣyāṇi
Accusativeviśeṣyam viśeṣye viśeṣyāṇi
Instrumentalviśeṣyeṇa viśeṣyābhyām viśeṣyaiḥ
Dativeviśeṣyāya viśeṣyābhyām viśeṣyebhyaḥ
Ablativeviśeṣyāt viśeṣyābhyām viśeṣyebhyaḥ
Genitiveviśeṣyasya viśeṣyayoḥ viśeṣyāṇām
Locativeviśeṣye viśeṣyayoḥ viśeṣyeṣu

Compound viśeṣya -

Adverb -viśeṣyam -viśeṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria