Declension table of ?viśeṣitā

Deva

FeminineSingularDualPlural
Nominativeviśeṣitā viśeṣite viśeṣitāḥ
Vocativeviśeṣite viśeṣite viśeṣitāḥ
Accusativeviśeṣitām viśeṣite viśeṣitāḥ
Instrumentalviśeṣitayā viśeṣitābhyām viśeṣitābhiḥ
Dativeviśeṣitāyai viśeṣitābhyām viśeṣitābhyaḥ
Ablativeviśeṣitāyāḥ viśeṣitābhyām viśeṣitābhyaḥ
Genitiveviśeṣitāyāḥ viśeṣitayoḥ viśeṣitānām
Locativeviśeṣitāyām viśeṣitayoḥ viśeṣitāsu

Adverb -viśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria