Declension table of viśeṣin

Deva

NeuterSingularDualPlural
Nominativeviśeṣi viśeṣiṇī viśeṣīṇi
Vocativeviśeṣin viśeṣi viśeṣiṇī viśeṣīṇi
Accusativeviśeṣi viśeṣiṇī viśeṣīṇi
Instrumentalviśeṣiṇā viśeṣibhyām viśeṣibhiḥ
Dativeviśeṣiṇe viśeṣibhyām viśeṣibhyaḥ
Ablativeviśeṣiṇaḥ viśeṣibhyām viśeṣibhyaḥ
Genitiveviśeṣiṇaḥ viśeṣiṇoḥ viśeṣiṇām
Locativeviśeṣiṇi viśeṣiṇoḥ viśeṣiṣu

Compound viśeṣi -

Adverb -viśeṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria