Declension table of ?viśeṣaśālinī

Deva

FeminineSingularDualPlural
Nominativeviśeṣaśālinī viśeṣaśālinyau viśeṣaśālinyaḥ
Vocativeviśeṣaśālini viśeṣaśālinyau viśeṣaśālinyaḥ
Accusativeviśeṣaśālinīm viśeṣaśālinyau viśeṣaśālinīḥ
Instrumentalviśeṣaśālinyā viśeṣaśālinībhyām viśeṣaśālinībhiḥ
Dativeviśeṣaśālinyai viśeṣaśālinībhyām viśeṣaśālinībhyaḥ
Ablativeviśeṣaśālinyāḥ viśeṣaśālinībhyām viśeṣaśālinībhyaḥ
Genitiveviśeṣaśālinyāḥ viśeṣaśālinyoḥ viśeṣaśālinīnām
Locativeviśeṣaśālinyām viśeṣaśālinyoḥ viśeṣaśālinīṣu

Compound viśeṣaśālini - viśeṣaśālinī -

Adverb -viśeṣaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria