Declension table of ?viśeṣavyāpti

Deva

FeminineSingularDualPlural
Nominativeviśeṣavyāptiḥ viśeṣavyāptī viśeṣavyāptayaḥ
Vocativeviśeṣavyāpte viśeṣavyāptī viśeṣavyāptayaḥ
Accusativeviśeṣavyāptim viśeṣavyāptī viśeṣavyāptīḥ
Instrumentalviśeṣavyāptyā viśeṣavyāptibhyām viśeṣavyāptibhiḥ
Dativeviśeṣavyāptyai viśeṣavyāptaye viśeṣavyāptibhyām viśeṣavyāptibhyaḥ
Ablativeviśeṣavyāptyāḥ viśeṣavyāpteḥ viśeṣavyāptibhyām viśeṣavyāptibhyaḥ
Genitiveviśeṣavyāptyāḥ viśeṣavyāpteḥ viśeṣavyāptyoḥ viśeṣavyāptīnām
Locativeviśeṣavyāptyām viśeṣavyāptau viśeṣavyāptyoḥ viśeṣavyāptiṣu

Compound viśeṣavyāpti -

Adverb -viśeṣavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria