Declension table of ?viśeṣavikramaruci

Deva

MasculineSingularDualPlural
Nominativeviśeṣavikramaruciḥ viśeṣavikramarucī viśeṣavikramarucayaḥ
Vocativeviśeṣavikramaruce viśeṣavikramarucī viśeṣavikramarucayaḥ
Accusativeviśeṣavikramarucim viśeṣavikramarucī viśeṣavikramarucīn
Instrumentalviśeṣavikramarucinā viśeṣavikramarucibhyām viśeṣavikramarucibhiḥ
Dativeviśeṣavikramarucaye viśeṣavikramarucibhyām viśeṣavikramarucibhyaḥ
Ablativeviśeṣavikramaruceḥ viśeṣavikramarucibhyām viśeṣavikramarucibhyaḥ
Genitiveviśeṣavikramaruceḥ viśeṣavikramarucyoḥ viśeṣavikramarucīnām
Locativeviśeṣavikramarucau viśeṣavikramarucyoḥ viśeṣavikramaruciṣu

Compound viśeṣavikramaruci -

Adverb -viśeṣavikramaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria