Declension table of ?viśeṣavacana

Deva

NeuterSingularDualPlural
Nominativeviśeṣavacanam viśeṣavacane viśeṣavacanāni
Vocativeviśeṣavacana viśeṣavacane viśeṣavacanāni
Accusativeviśeṣavacanam viśeṣavacane viśeṣavacanāni
Instrumentalviśeṣavacanena viśeṣavacanābhyām viśeṣavacanaiḥ
Dativeviśeṣavacanāya viśeṣavacanābhyām viśeṣavacanebhyaḥ
Ablativeviśeṣavacanāt viśeṣavacanābhyām viśeṣavacanebhyaḥ
Genitiveviśeṣavacanasya viśeṣavacanayoḥ viśeṣavacanānām
Locativeviśeṣavacane viśeṣavacanayoḥ viśeṣavacaneṣu

Compound viśeṣavacana -

Adverb -viśeṣavacanam -viśeṣavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria