Declension table of ?viśeṣastha

Deva

NeuterSingularDualPlural
Nominativeviśeṣastham viśeṣasthe viśeṣasthāni
Vocativeviśeṣastha viśeṣasthe viśeṣasthāni
Accusativeviśeṣastham viśeṣasthe viśeṣasthāni
Instrumentalviśeṣasthena viśeṣasthābhyām viśeṣasthaiḥ
Dativeviśeṣasthāya viśeṣasthābhyām viśeṣasthebhyaḥ
Ablativeviśeṣasthāt viśeṣasthābhyām viśeṣasthebhyaḥ
Genitiveviśeṣasthasya viśeṣasthayoḥ viśeṣasthānām
Locativeviśeṣasthe viśeṣasthayoḥ viśeṣastheṣu

Compound viśeṣastha -

Adverb -viśeṣastham -viśeṣasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria