Declension table of ?viśeṣaramaṇīya

Deva

NeuterSingularDualPlural
Nominativeviśeṣaramaṇīyam viśeṣaramaṇīye viśeṣaramaṇīyāni
Vocativeviśeṣaramaṇīya viśeṣaramaṇīye viśeṣaramaṇīyāni
Accusativeviśeṣaramaṇīyam viśeṣaramaṇīye viśeṣaramaṇīyāni
Instrumentalviśeṣaramaṇīyena viśeṣaramaṇīyābhyām viśeṣaramaṇīyaiḥ
Dativeviśeṣaramaṇīyāya viśeṣaramaṇīyābhyām viśeṣaramaṇīyebhyaḥ
Ablativeviśeṣaramaṇīyāt viśeṣaramaṇīyābhyām viśeṣaramaṇīyebhyaḥ
Genitiveviśeṣaramaṇīyasya viśeṣaramaṇīyayoḥ viśeṣaramaṇīyānām
Locativeviśeṣaramaṇīye viśeṣaramaṇīyayoḥ viśeṣaramaṇīyeṣu

Compound viśeṣaramaṇīya -

Adverb -viśeṣaramaṇīyam -viśeṣaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria