Declension table of ?viśeṣaramaṇīya

Deva

MasculineSingularDualPlural
Nominativeviśeṣaramaṇīyaḥ viśeṣaramaṇīyau viśeṣaramaṇīyāḥ
Vocativeviśeṣaramaṇīya viśeṣaramaṇīyau viśeṣaramaṇīyāḥ
Accusativeviśeṣaramaṇīyam viśeṣaramaṇīyau viśeṣaramaṇīyān
Instrumentalviśeṣaramaṇīyena viśeṣaramaṇīyābhyām viśeṣaramaṇīyaiḥ viśeṣaramaṇīyebhiḥ
Dativeviśeṣaramaṇīyāya viśeṣaramaṇīyābhyām viśeṣaramaṇīyebhyaḥ
Ablativeviśeṣaramaṇīyāt viśeṣaramaṇīyābhyām viśeṣaramaṇīyebhyaḥ
Genitiveviśeṣaramaṇīyasya viśeṣaramaṇīyayoḥ viśeṣaramaṇīyānām
Locativeviśeṣaramaṇīye viśeṣaramaṇīyayoḥ viśeṣaramaṇīyeṣu

Compound viśeṣaramaṇīya -

Adverb -viśeṣaramaṇīyam -viśeṣaramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria