Declension table of ?viśeṣaniyama

Deva

MasculineSingularDualPlural
Nominativeviśeṣaniyamaḥ viśeṣaniyamau viśeṣaniyamāḥ
Vocativeviśeṣaniyama viśeṣaniyamau viśeṣaniyamāḥ
Accusativeviśeṣaniyamam viśeṣaniyamau viśeṣaniyamān
Instrumentalviśeṣaniyamena viśeṣaniyamābhyām viśeṣaniyamaiḥ viśeṣaniyamebhiḥ
Dativeviśeṣaniyamāya viśeṣaniyamābhyām viśeṣaniyamebhyaḥ
Ablativeviśeṣaniyamāt viśeṣaniyamābhyām viśeṣaniyamebhyaḥ
Genitiveviśeṣaniyamasya viśeṣaniyamayoḥ viśeṣaniyamānām
Locativeviśeṣaniyame viśeṣaniyamayoḥ viśeṣaniyameṣu

Compound viśeṣaniyama -

Adverb -viśeṣaniyamam -viśeṣaniyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria