Declension table of ?viśeṣaliṅga

Deva

NeuterSingularDualPlural
Nominativeviśeṣaliṅgam viśeṣaliṅge viśeṣaliṅgāni
Vocativeviśeṣaliṅga viśeṣaliṅge viśeṣaliṅgāni
Accusativeviśeṣaliṅgam viśeṣaliṅge viśeṣaliṅgāni
Instrumentalviśeṣaliṅgena viśeṣaliṅgābhyām viśeṣaliṅgaiḥ
Dativeviśeṣaliṅgāya viśeṣaliṅgābhyām viśeṣaliṅgebhyaḥ
Ablativeviśeṣaliṅgāt viśeṣaliṅgābhyām viśeṣaliṅgebhyaḥ
Genitiveviśeṣaliṅgasya viśeṣaliṅgayoḥ viśeṣaliṅgānām
Locativeviśeṣaliṅge viśeṣaliṅgayoḥ viśeṣaliṅgeṣu

Compound viśeṣaliṅga -

Adverb -viśeṣaliṅgam -viśeṣaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria