Declension table of ?viśeṣakṛtā

Deva

FeminineSingularDualPlural
Nominativeviśeṣakṛtā viśeṣakṛte viśeṣakṛtāḥ
Vocativeviśeṣakṛte viśeṣakṛte viśeṣakṛtāḥ
Accusativeviśeṣakṛtām viśeṣakṛte viśeṣakṛtāḥ
Instrumentalviśeṣakṛtayā viśeṣakṛtābhyām viśeṣakṛtābhiḥ
Dativeviśeṣakṛtāyai viśeṣakṛtābhyām viśeṣakṛtābhyaḥ
Ablativeviśeṣakṛtāyāḥ viśeṣakṛtābhyām viśeṣakṛtābhyaḥ
Genitiveviśeṣakṛtāyāḥ viśeṣakṛtayoḥ viśeṣakṛtānām
Locativeviśeṣakṛtāyām viśeṣakṛtayoḥ viśeṣakṛtāsu

Adverb -viśeṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria