Declension table of ?viśeṣadharma

Deva

MasculineSingularDualPlural
Nominativeviśeṣadharmaḥ viśeṣadharmau viśeṣadharmāḥ
Vocativeviśeṣadharma viśeṣadharmau viśeṣadharmāḥ
Accusativeviśeṣadharmam viśeṣadharmau viśeṣadharmān
Instrumentalviśeṣadharmeṇa viśeṣadharmābhyām viśeṣadharmaiḥ viśeṣadharmebhiḥ
Dativeviśeṣadharmāya viśeṣadharmābhyām viśeṣadharmebhyaḥ
Ablativeviśeṣadharmāt viśeṣadharmābhyām viśeṣadharmebhyaḥ
Genitiveviśeṣadharmasya viśeṣadharmayoḥ viśeṣadharmāṇām
Locativeviśeṣadharme viśeṣadharmayoḥ viśeṣadharmeṣu

Compound viśeṣadharma -

Adverb -viśeṣadharmam -viśeṣadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria