Declension table of ?viśeṣadṛśya

Deva

NeuterSingularDualPlural
Nominativeviśeṣadṛśyam viśeṣadṛśye viśeṣadṛśyāni
Vocativeviśeṣadṛśya viśeṣadṛśye viśeṣadṛśyāni
Accusativeviśeṣadṛśyam viśeṣadṛśye viśeṣadṛśyāni
Instrumentalviśeṣadṛśyena viśeṣadṛśyābhyām viśeṣadṛśyaiḥ
Dativeviśeṣadṛśyāya viśeṣadṛśyābhyām viśeṣadṛśyebhyaḥ
Ablativeviśeṣadṛśyāt viśeṣadṛśyābhyām viśeṣadṛśyebhyaḥ
Genitiveviśeṣadṛśyasya viśeṣadṛśyayoḥ viśeṣadṛśyānām
Locativeviśeṣadṛśye viśeṣadṛśyayoḥ viśeṣadṛśyeṣu

Compound viśeṣadṛśya -

Adverb -viśeṣadṛśyam -viśeṣadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria